Declension table of ?antarduṣṭā

Deva

FeminineSingularDualPlural
Nominativeantarduṣṭā antarduṣṭe antarduṣṭāḥ
Vocativeantarduṣṭe antarduṣṭe antarduṣṭāḥ
Accusativeantarduṣṭām antarduṣṭe antarduṣṭāḥ
Instrumentalantarduṣṭayā antarduṣṭābhyām antarduṣṭābhiḥ
Dativeantarduṣṭāyai antarduṣṭābhyām antarduṣṭābhyaḥ
Ablativeantarduṣṭāyāḥ antarduṣṭābhyām antarduṣṭābhyaḥ
Genitiveantarduṣṭāyāḥ antarduṣṭayoḥ antarduṣṭānām
Locativeantarduṣṭāyām antarduṣṭayoḥ antarduṣṭāsu

Adverb -antarduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria