Declension table of ?antarduḥkha

Deva

MasculineSingularDualPlural
Nominativeantarduḥkhaḥ antarduḥkhau antarduḥkhāḥ
Vocativeantarduḥkha antarduḥkhau antarduḥkhāḥ
Accusativeantarduḥkham antarduḥkhau antarduḥkhān
Instrumentalantarduḥkhena antarduḥkhābhyām antarduḥkhaiḥ antarduḥkhebhiḥ
Dativeantarduḥkhāya antarduḥkhābhyām antarduḥkhebhyaḥ
Ablativeantarduḥkhāt antarduḥkhābhyām antarduḥkhebhyaḥ
Genitiveantarduḥkhasya antarduḥkhayoḥ antarduḥkhānām
Locativeantarduḥkhe antarduḥkhayoḥ antarduḥkheṣu

Compound antarduḥkha -

Adverb -antarduḥkham -antarduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria