Declension table of ?antardhyāna

Deva

NeuterSingularDualPlural
Nominativeantardhyānam antardhyāne antardhyānāni
Vocativeantardhyāna antardhyāne antardhyānāni
Accusativeantardhyānam antardhyāne antardhyānāni
Instrumentalantardhyānena antardhyānābhyām antardhyānaiḥ
Dativeantardhyānāya antardhyānābhyām antardhyānebhyaḥ
Ablativeantardhyānāt antardhyānābhyām antardhyānebhyaḥ
Genitiveantardhyānasya antardhyānayoḥ antardhyānānām
Locativeantardhyāne antardhyānayoḥ antardhyāneṣu

Compound antardhyāna -

Adverb -antardhyānam -antardhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria