Declension table of ?antardhvānta

Deva

NeuterSingularDualPlural
Nominativeantardhvāntam antardhvānte antardhvāntāni
Vocativeantardhvānta antardhvānte antardhvāntāni
Accusativeantardhvāntam antardhvānte antardhvāntāni
Instrumentalantardhvāntena antardhvāntābhyām antardhvāntaiḥ
Dativeantardhvāntāya antardhvāntābhyām antardhvāntebhyaḥ
Ablativeantardhvāntāt antardhvāntābhyām antardhvāntebhyaḥ
Genitiveantardhvāntasya antardhvāntayoḥ antardhvāntānām
Locativeantardhvānte antardhvāntayoḥ antardhvānteṣu

Compound antardhvānta -

Adverb -antardhvāntam -antardhvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria