Declension table of ?antardhināman

Deva

NeuterSingularDualPlural
Nominativeantardhināma antardhināmnī antardhināmāni
Vocativeantardhināman antardhināma antardhināmnī antardhināmāni
Accusativeantardhināma antardhināmnī antardhināmāni
Instrumentalantardhināmnā antardhināmabhyām antardhināmabhiḥ
Dativeantardhināmne antardhināmabhyām antardhināmabhyaḥ
Ablativeantardhināmnaḥ antardhināmabhyām antardhināmabhyaḥ
Genitiveantardhināmnaḥ antardhināmnoḥ antardhināmnām
Locativeantardhināmni antardhināmani antardhināmnoḥ antardhināmasu

Compound antardhināma -

Adverb -antardhināma -antardhināmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria