Declension table of ?antardhināman

Deva

MasculineSingularDualPlural
Nominativeantardhināmā antardhināmānau antardhināmānaḥ
Vocativeantardhināman antardhināmānau antardhināmānaḥ
Accusativeantardhināmānam antardhināmānau antardhināmnaḥ
Instrumentalantardhināmnā antardhināmabhyām antardhināmabhiḥ
Dativeantardhināmne antardhināmabhyām antardhināmabhyaḥ
Ablativeantardhināmnaḥ antardhināmabhyām antardhināmabhyaḥ
Genitiveantardhināmnaḥ antardhināmnoḥ antardhināmnām
Locativeantardhināmni antardhināmani antardhināmnoḥ antardhināmasu

Compound antardhināma -

Adverb -antardhināmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria