Declension table of ?antardhāyikā

Deva

FeminineSingularDualPlural
Nominativeantardhāyikā antardhāyike antardhāyikāḥ
Vocativeantardhāyike antardhāyike antardhāyikāḥ
Accusativeantardhāyikām antardhāyike antardhāyikāḥ
Instrumentalantardhāyikayā antardhāyikābhyām antardhāyikābhiḥ
Dativeantardhāyikāyai antardhāyikābhyām antardhāyikābhyaḥ
Ablativeantardhāyikāyāḥ antardhāyikābhyām antardhāyikābhyaḥ
Genitiveantardhāyikāyāḥ antardhāyikayoḥ antardhāyikānām
Locativeantardhāyikāyām antardhāyikayoḥ antardhāyikāsu

Adverb -antardhāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria