Declension table of ?antardhāyaka

Deva

NeuterSingularDualPlural
Nominativeantardhāyakam antardhāyake antardhāyakāni
Vocativeantardhāyaka antardhāyake antardhāyakāni
Accusativeantardhāyakam antardhāyake antardhāyakāni
Instrumentalantardhāyakena antardhāyakābhyām antardhāyakaiḥ
Dativeantardhāyakāya antardhāyakābhyām antardhāyakebhyaḥ
Ablativeantardhāyakāt antardhāyakābhyām antardhāyakebhyaḥ
Genitiveantardhāyakasya antardhāyakayoḥ antardhāyakānām
Locativeantardhāyake antardhāyakayoḥ antardhāyakeṣu

Compound antardhāyaka -

Adverb -antardhāyakam -antardhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria