Declension table of ?antardhāyaka

Deva

MasculineSingularDualPlural
Nominativeantardhāyakaḥ antardhāyakau antardhāyakāḥ
Vocativeantardhāyaka antardhāyakau antardhāyakāḥ
Accusativeantardhāyakam antardhāyakau antardhāyakān
Instrumentalantardhāyakena antardhāyakābhyām antardhāyakaiḥ antardhāyakebhiḥ
Dativeantardhāyakāya antardhāyakābhyām antardhāyakebhyaḥ
Ablativeantardhāyakāt antardhāyakābhyām antardhāyakebhyaḥ
Genitiveantardhāyakasya antardhāyakayoḥ antardhāyakānām
Locativeantardhāyake antardhāyakayoḥ antardhāyakeṣu

Compound antardhāyaka -

Adverb -antardhāyakam -antardhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria