Declension table of ?antardhāpita

Deva

MasculineSingularDualPlural
Nominativeantardhāpitaḥ antardhāpitau antardhāpitāḥ
Vocativeantardhāpita antardhāpitau antardhāpitāḥ
Accusativeantardhāpitam antardhāpitau antardhāpitān
Instrumentalantardhāpitena antardhāpitābhyām antardhāpitaiḥ antardhāpitebhiḥ
Dativeantardhāpitāya antardhāpitābhyām antardhāpitebhyaḥ
Ablativeantardhāpitāt antardhāpitābhyām antardhāpitebhyaḥ
Genitiveantardhāpitasya antardhāpitayoḥ antardhāpitānām
Locativeantardhāpite antardhāpitayoḥ antardhāpiteṣu

Compound antardhāpita -

Adverb -antardhāpitam -antardhāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria