Declension table of ?antardhānagatā

Deva

FeminineSingularDualPlural
Nominativeantardhānagatā antardhānagate antardhānagatāḥ
Vocativeantardhānagate antardhānagate antardhānagatāḥ
Accusativeantardhānagatām antardhānagate antardhānagatāḥ
Instrumentalantardhānagatayā antardhānagatābhyām antardhānagatābhiḥ
Dativeantardhānagatāyai antardhānagatābhyām antardhānagatābhyaḥ
Ablativeantardhānagatāyāḥ antardhānagatābhyām antardhānagatābhyaḥ
Genitiveantardhānagatāyāḥ antardhānagatayoḥ antardhānagatānām
Locativeantardhānagatāyām antardhānagatayoḥ antardhānagatāsu

Adverb -antardhānagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria