Declension table of ?antardhānagata

Deva

NeuterSingularDualPlural
Nominativeantardhānagatam antardhānagate antardhānagatāni
Vocativeantardhānagata antardhānagate antardhānagatāni
Accusativeantardhānagatam antardhānagate antardhānagatāni
Instrumentalantardhānagatena antardhānagatābhyām antardhānagataiḥ
Dativeantardhānagatāya antardhānagatābhyām antardhānagatebhyaḥ
Ablativeantardhānagatāt antardhānagatābhyām antardhānagatebhyaḥ
Genitiveantardhānagatasya antardhānagatayoḥ antardhānagatānām
Locativeantardhānagate antardhānagatayoḥ antardhānagateṣu

Compound antardhānagata -

Adverb -antardhānagatam -antardhānagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria