Declension table of ?antardhānagata

Deva

MasculineSingularDualPlural
Nominativeantardhānagataḥ antardhānagatau antardhānagatāḥ
Vocativeantardhānagata antardhānagatau antardhānagatāḥ
Accusativeantardhānagatam antardhānagatau antardhānagatān
Instrumentalantardhānagatena antardhānagatābhyām antardhānagataiḥ antardhānagatebhiḥ
Dativeantardhānagatāya antardhānagatābhyām antardhānagatebhyaḥ
Ablativeantardhānagatāt antardhānagatābhyām antardhānagatebhyaḥ
Genitiveantardhānagatasya antardhānagatayoḥ antardhānagatānām
Locativeantardhānagate antardhānagatayoḥ antardhānagateṣu

Compound antardhānagata -

Adverb -antardhānagatam -antardhānagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria