Declension table of ?antardhānacarā

Deva

FeminineSingularDualPlural
Nominativeantardhānacarā antardhānacare antardhānacarāḥ
Vocativeantardhānacare antardhānacare antardhānacarāḥ
Accusativeantardhānacarām antardhānacare antardhānacarāḥ
Instrumentalantardhānacarayā antardhānacarābhyām antardhānacarābhiḥ
Dativeantardhānacarāyai antardhānacarābhyām antardhānacarābhyaḥ
Ablativeantardhānacarāyāḥ antardhānacarābhyām antardhānacarābhyaḥ
Genitiveantardhānacarāyāḥ antardhānacarayoḥ antardhānacarāṇām
Locativeantardhānacarāyām antardhānacarayoḥ antardhānacarāsu

Adverb -antardhānacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria