Declension table of ?antardhānacara

Deva

MasculineSingularDualPlural
Nominativeantardhānacaraḥ antardhānacarau antardhānacarāḥ
Vocativeantardhānacara antardhānacarau antardhānacarāḥ
Accusativeantardhānacaram antardhānacarau antardhānacarān
Instrumentalantardhānacareṇa antardhānacarābhyām antardhānacaraiḥ antardhānacarebhiḥ
Dativeantardhānacarāya antardhānacarābhyām antardhānacarebhyaḥ
Ablativeantardhānacarāt antardhānacarābhyām antardhānacarebhyaḥ
Genitiveantardhānacarasya antardhānacarayoḥ antardhānacarāṇām
Locativeantardhānacare antardhānacarayoḥ antardhānacareṣu

Compound antardhānacara -

Adverb -antardhānacaram -antardhānacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria