Declension table of antardhāna

Deva

NeuterSingularDualPlural
Nominativeantardhānam antardhāne antardhānāni
Vocativeantardhāna antardhāne antardhānāni
Accusativeantardhānam antardhāne antardhānāni
Instrumentalantardhānena antardhānābhyām antardhānaiḥ
Dativeantardhānāya antardhānābhyām antardhānebhyaḥ
Ablativeantardhānāt antardhānābhyām antardhānebhyaḥ
Genitiveantardhānasya antardhānayoḥ antardhānānām
Locativeantardhāne antardhānayoḥ antardhāneṣu

Compound antardhāna -

Adverb -antardhānam -antardhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria