Declension table of ?antardeśa

Deva

MasculineSingularDualPlural
Nominativeantardeśaḥ antardeśau antardeśāḥ
Vocativeantardeśa antardeśau antardeśāḥ
Accusativeantardeśam antardeśau antardeśān
Instrumentalantardeśena antardeśābhyām antardeśaiḥ antardeśebhiḥ
Dativeantardeśāya antardeśābhyām antardeśebhyaḥ
Ablativeantardeśāt antardeśābhyām antardeśebhyaḥ
Genitiveantardeśasya antardeśayoḥ antardeśānām
Locativeantardeśe antardeśayoḥ antardeśeṣu

Compound antardeśa -

Adverb -antardeśam -antardeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria