Declension table of ?antardaśāha

Deva

NeuterSingularDualPlural
Nominativeantardaśāham antardaśāhe antardaśāhāni
Vocativeantardaśāha antardaśāhe antardaśāhāni
Accusativeantardaśāham antardaśāhe antardaśāhāni
Instrumentalantardaśāhena antardaśāhābhyām antardaśāhaiḥ
Dativeantardaśāhāya antardaśāhābhyām antardaśāhebhyaḥ
Ablativeantardaśāhāt antardaśāhābhyām antardaśāhebhyaḥ
Genitiveantardaśāhasya antardaśāhayoḥ antardaśāhānām
Locativeantardaśāhe antardaśāhayoḥ antardaśāheṣu

Compound antardaśāha -

Adverb -antardaśāham -antardaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria