Declension table of ?antardagdha

Deva

NeuterSingularDualPlural
Nominativeantardagdham antardagdhe antardagdhāni
Vocativeantardagdha antardagdhe antardagdhāni
Accusativeantardagdham antardagdhe antardagdhāni
Instrumentalantardagdhena antardagdhābhyām antardagdhaiḥ
Dativeantardagdhāya antardagdhābhyām antardagdhebhyaḥ
Ablativeantardagdhāt antardagdhābhyām antardagdhebhyaḥ
Genitiveantardagdhasya antardagdhayoḥ antardagdhānām
Locativeantardagdhe antardagdhayoḥ antardagdheṣu

Compound antardagdha -

Adverb -antardagdham -antardagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria