Declension table of ?antardagdha

Deva

MasculineSingularDualPlural
Nominativeantardagdhaḥ antardagdhau antardagdhāḥ
Vocativeantardagdha antardagdhau antardagdhāḥ
Accusativeantardagdham antardagdhau antardagdhān
Instrumentalantardagdhena antardagdhābhyām antardagdhaiḥ antardagdhebhiḥ
Dativeantardagdhāya antardagdhābhyām antardagdhebhyaḥ
Ablativeantardagdhāt antardagdhābhyām antardagdhebhyaḥ
Genitiveantardagdhasya antardagdhayoḥ antardagdhānām
Locativeantardagdhe antardagdhayoḥ antardagdheṣu

Compound antardagdha -

Adverb -antardagdham -antardagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria