Declension table of ?antardadhana

Deva

NeuterSingularDualPlural
Nominativeantardadhanam antardadhane antardadhanāni
Vocativeantardadhana antardadhane antardadhanāni
Accusativeantardadhanam antardadhane antardadhanāni
Instrumentalantardadhanena antardadhanābhyām antardadhanaiḥ
Dativeantardadhanāya antardadhanābhyām antardadhanebhyaḥ
Ablativeantardadhanāt antardadhanābhyām antardadhanebhyaḥ
Genitiveantardadhanasya antardadhanayoḥ antardadhanānām
Locativeantardadhane antardadhanayoḥ antardadhaneṣu

Compound antardadhana -

Adverb -antardadhanam -antardadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria