Declension table of ?antardadhānā

Deva

FeminineSingularDualPlural
Nominativeantardadhānā antardadhāne antardadhānāḥ
Vocativeantardadhāne antardadhāne antardadhānāḥ
Accusativeantardadhānām antardadhāne antardadhānāḥ
Instrumentalantardadhānayā antardadhānābhyām antardadhānābhiḥ
Dativeantardadhānāyai antardadhānābhyām antardadhānābhyaḥ
Ablativeantardadhānāyāḥ antardadhānābhyām antardadhānābhyaḥ
Genitiveantardadhānāyāḥ antardadhānayoḥ antardadhānānām
Locativeantardadhānāyām antardadhānayoḥ antardadhānāsu

Adverb -antardadhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria