Declension table of ?antardadhāna

Deva

MasculineSingularDualPlural
Nominativeantardadhānaḥ antardadhānau antardadhānāḥ
Vocativeantardadhāna antardadhānau antardadhānāḥ
Accusativeantardadhānam antardadhānau antardadhānān
Instrumentalantardadhānena antardadhānābhyām antardadhānaiḥ antardadhānebhiḥ
Dativeantardadhānāya antardadhānābhyām antardadhānebhyaḥ
Ablativeantardadhānāt antardadhānābhyām antardadhānebhyaḥ
Genitiveantardadhānasya antardadhānayoḥ antardadhānānām
Locativeantardadhāne antardadhānayoḥ antardadhāneṣu

Compound antardadhāna -

Adverb -antardadhānam -antardadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria