Declension table of ?antardāva

Deva

MasculineSingularDualPlural
Nominativeantardāvaḥ antardāvau antardāvāḥ
Vocativeantardāva antardāvau antardāvāḥ
Accusativeantardāvam antardāvau antardāvān
Instrumentalantardāvena antardāvābhyām antardāvaiḥ antardāvebhiḥ
Dativeantardāvāya antardāvābhyām antardāvebhyaḥ
Ablativeantardāvāt antardāvābhyām antardāvebhyaḥ
Genitiveantardāvasya antardāvayoḥ antardāvānām
Locativeantardāve antardāvayoḥ antardāveṣu

Compound antardāva -

Adverb -antardāvam -antardāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria