Declension table of ?antardṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativeantardṛṣṭi_ā antardṛṣṭi_e antardṛṣṭi_āḥ
Vocativeantardṛṣṭi_e antardṛṣṭi_e antardṛṣṭi_āḥ
Accusativeantardṛṣṭi_ām antardṛṣṭi_e antardṛṣṭi_āḥ
Instrumentalantardṛṣṭi_ayā antardṛṣṭi_ābhyām antardṛṣṭi_ābhiḥ
Dativeantardṛṣṭi_āyai antardṛṣṭi_ābhyām antardṛṣṭi_ābhyaḥ
Ablativeantardṛṣṭi_āyāḥ antardṛṣṭi_ābhyām antardṛṣṭi_ābhyaḥ
Genitiveantardṛṣṭi_āyāḥ antardṛṣṭi_ayoḥ antardṛṣṭi_ānām
Locativeantardṛṣṭi_āyām antardṛṣṭi_ayoḥ antardṛṣṭi_āsu

Adverb -antardṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria