Declension table of ?antardṛṣṭi

Deva

NeuterSingularDualPlural
Nominativeantardṛṣṭi antardṛṣṭinī antardṛṣṭīni
Vocativeantardṛṣṭi antardṛṣṭinī antardṛṣṭīni
Accusativeantardṛṣṭi antardṛṣṭinī antardṛṣṭīni
Instrumentalantardṛṣṭinā antardṛṣṭibhyām antardṛṣṭibhiḥ
Dativeantardṛṣṭine antardṛṣṭibhyām antardṛṣṭibhyaḥ
Ablativeantardṛṣṭinaḥ antardṛṣṭibhyām antardṛṣṭibhyaḥ
Genitiveantardṛṣṭinaḥ antardṛṣṭinoḥ antardṛṣṭīnām
Locativeantardṛṣṭini antardṛṣṭinoḥ antardṛṣṭiṣu

Compound antardṛṣṭi -

Adverb -antardṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria