Declension table of ?antarbhūtā

Deva

FeminineSingularDualPlural
Nominativeantarbhūtā antarbhūte antarbhūtāḥ
Vocativeantarbhūte antarbhūte antarbhūtāḥ
Accusativeantarbhūtām antarbhūte antarbhūtāḥ
Instrumentalantarbhūtayā antarbhūtābhyām antarbhūtābhiḥ
Dativeantarbhūtāyai antarbhūtābhyām antarbhūtābhyaḥ
Ablativeantarbhūtāyāḥ antarbhūtābhyām antarbhūtābhyaḥ
Genitiveantarbhūtāyāḥ antarbhūtayoḥ antarbhūtānām
Locativeantarbhūtāyām antarbhūtayoḥ antarbhūtāsu

Adverb -antarbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria