Declension table of ?antarbhūta

Deva

MasculineSingularDualPlural
Nominativeantarbhūtaḥ antarbhūtau antarbhūtāḥ
Vocativeantarbhūta antarbhūtau antarbhūtāḥ
Accusativeantarbhūtam antarbhūtau antarbhūtān
Instrumentalantarbhūtena antarbhūtābhyām antarbhūtaiḥ antarbhūtebhiḥ
Dativeantarbhūtāya antarbhūtābhyām antarbhūtebhyaḥ
Ablativeantarbhūtāt antarbhūtābhyām antarbhūtebhyaḥ
Genitiveantarbhūtasya antarbhūtayoḥ antarbhūtānām
Locativeantarbhūte antarbhūtayoḥ antarbhūteṣu

Compound antarbhūta -

Adverb -antarbhūtam -antarbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria