Declension table of ?antarbhūmi

Deva

FeminineSingularDualPlural
Nominativeantarbhūmiḥ antarbhūmī antarbhūmayaḥ
Vocativeantarbhūme antarbhūmī antarbhūmayaḥ
Accusativeantarbhūmim antarbhūmī antarbhūmīḥ
Instrumentalantarbhūmyā antarbhūmibhyām antarbhūmibhiḥ
Dativeantarbhūmyai antarbhūmaye antarbhūmibhyām antarbhūmibhyaḥ
Ablativeantarbhūmyāḥ antarbhūmeḥ antarbhūmibhyām antarbhūmibhyaḥ
Genitiveantarbhūmyāḥ antarbhūmeḥ antarbhūmyoḥ antarbhūmīṇām
Locativeantarbhūmyām antarbhūmau antarbhūmyoḥ antarbhūmiṣu

Compound antarbhūmi -

Adverb -antarbhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria