Declension table of ?antarbhinna

Deva

NeuterSingularDualPlural
Nominativeantarbhinnam antarbhinne antarbhinnāni
Vocativeantarbhinna antarbhinne antarbhinnāni
Accusativeantarbhinnam antarbhinne antarbhinnāni
Instrumentalantarbhinnena antarbhinnābhyām antarbhinnaiḥ
Dativeantarbhinnāya antarbhinnābhyām antarbhinnebhyaḥ
Ablativeantarbhinnāt antarbhinnābhyām antarbhinnebhyaḥ
Genitiveantarbhinnasya antarbhinnayoḥ antarbhinnānām
Locativeantarbhinne antarbhinnayoḥ antarbhinneṣu

Compound antarbhinna -

Adverb -antarbhinnam -antarbhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria