Declension table of antarbheda

Deva

MasculineSingularDualPlural
Nominativeantarbhedaḥ antarbhedau antarbhedāḥ
Vocativeantarbheda antarbhedau antarbhedāḥ
Accusativeantarbhedam antarbhedau antarbhedān
Instrumentalantarbhedena antarbhedābhyām antarbhedaiḥ antarbhedebhiḥ
Dativeantarbhedāya antarbhedābhyām antarbhedebhyaḥ
Ablativeantarbhedāt antarbhedābhyām antarbhedebhyaḥ
Genitiveantarbhedasya antarbhedayoḥ antarbhedānām
Locativeantarbhede antarbhedayoḥ antarbhedeṣu

Compound antarbheda -

Adverb -antarbhedam -antarbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria