Declension table of ?antarbhavana

Deva

NeuterSingularDualPlural
Nominativeantarbhavanam antarbhavane antarbhavanāni
Vocativeantarbhavana antarbhavane antarbhavanāni
Accusativeantarbhavanam antarbhavane antarbhavanāni
Instrumentalantarbhavanena antarbhavanābhyām antarbhavanaiḥ
Dativeantarbhavanāya antarbhavanābhyām antarbhavanebhyaḥ
Ablativeantarbhavanāt antarbhavanābhyām antarbhavanebhyaḥ
Genitiveantarbhavanasya antarbhavanayoḥ antarbhavanānām
Locativeantarbhavane antarbhavanayoḥ antarbhavaneṣu

Compound antarbhavana -

Adverb -antarbhavanam -antarbhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria