Declension table of ?antarbhavā

Deva

FeminineSingularDualPlural
Nominativeantarbhavā antarbhave antarbhavāḥ
Vocativeantarbhave antarbhave antarbhavāḥ
Accusativeantarbhavām antarbhave antarbhavāḥ
Instrumentalantarbhavayā antarbhavābhyām antarbhavābhiḥ
Dativeantarbhavāyai antarbhavābhyām antarbhavābhyaḥ
Ablativeantarbhavāyāḥ antarbhavābhyām antarbhavābhyaḥ
Genitiveantarbhavāyāḥ antarbhavayoḥ antarbhavāṇām
Locativeantarbhavāyām antarbhavayoḥ antarbhavāsu

Adverb -antarbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria