Declension table of ?antarbhava

Deva

NeuterSingularDualPlural
Nominativeantarbhavam antarbhave antarbhavāṇi
Vocativeantarbhava antarbhave antarbhavāṇi
Accusativeantarbhavam antarbhave antarbhavāṇi
Instrumentalantarbhaveṇa antarbhavābhyām antarbhavaiḥ
Dativeantarbhavāya antarbhavābhyām antarbhavebhyaḥ
Ablativeantarbhavāt antarbhavābhyām antarbhavebhyaḥ
Genitiveantarbhavasya antarbhavayoḥ antarbhavāṇām
Locativeantarbhave antarbhavayoḥ antarbhaveṣu

Compound antarbhava -

Adverb -antarbhavam -antarbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria