Declension table of ?antarbhava

Deva

MasculineSingularDualPlural
Nominativeantarbhavaḥ antarbhavau antarbhavāḥ
Vocativeantarbhava antarbhavau antarbhavāḥ
Accusativeantarbhavam antarbhavau antarbhavān
Instrumentalantarbhaveṇa antarbhavābhyām antarbhavaiḥ antarbhavebhiḥ
Dativeantarbhavāya antarbhavābhyām antarbhavebhyaḥ
Ablativeantarbhavāt antarbhavābhyām antarbhavebhyaḥ
Genitiveantarbhavasya antarbhavayoḥ antarbhavāṇām
Locativeantarbhave antarbhavayoḥ antarbhaveṣu

Compound antarbhava -

Adverb -antarbhavam -antarbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria