Declension table of antarbhauma

Deva

NeuterSingularDualPlural
Nominativeantarbhaumam antarbhaume antarbhaumāṇi
Vocativeantarbhauma antarbhaume antarbhaumāṇi
Accusativeantarbhaumam antarbhaume antarbhaumāṇi
Instrumentalantarbhaumeṇa antarbhaumābhyām antarbhaumaiḥ
Dativeantarbhaumāya antarbhaumābhyām antarbhaumebhyaḥ
Ablativeantarbhaumāt antarbhaumābhyām antarbhaumebhyaḥ
Genitiveantarbhaumasya antarbhaumayoḥ antarbhaumāṇām
Locativeantarbhaume antarbhaumayoḥ antarbhaumeṣu

Compound antarbhauma -

Adverb -antarbhaumam -antarbhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria