Declension table of ?antarbhāvanā

Deva

FeminineSingularDualPlural
Nominativeantarbhāvanā antarbhāvane antarbhāvanāḥ
Vocativeantarbhāvane antarbhāvane antarbhāvanāḥ
Accusativeantarbhāvanām antarbhāvane antarbhāvanāḥ
Instrumentalantarbhāvanayā antarbhāvanābhyām antarbhāvanābhiḥ
Dativeantarbhāvanāyai antarbhāvanābhyām antarbhāvanābhyaḥ
Ablativeantarbhāvanāyāḥ antarbhāvanābhyām antarbhāvanābhyaḥ
Genitiveantarbhāvanāyāḥ antarbhāvanayoḥ antarbhāvanānām
Locativeantarbhāvanāyām antarbhāvanayoḥ antarbhāvanāsu

Adverb -antarbhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria