Declension table of ?antarbhāva

Deva

MasculineSingularDualPlural
Nominativeantarbhāvaḥ antarbhāvau antarbhāvāḥ
Vocativeantarbhāva antarbhāvau antarbhāvāḥ
Accusativeantarbhāvam antarbhāvau antarbhāvān
Instrumentalantarbhāveṇa antarbhāvābhyām antarbhāvaiḥ antarbhāvebhiḥ
Dativeantarbhāvāya antarbhāvābhyām antarbhāvebhyaḥ
Ablativeantarbhāvāt antarbhāvābhyām antarbhāvebhyaḥ
Genitiveantarbhāvasya antarbhāvayoḥ antarbhāvāṇām
Locativeantarbhāve antarbhāvayoḥ antarbhāveṣu

Compound antarbhāva -

Adverb -antarbhāvam -antarbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria