Declension table of antarbāṣpa

Deva

NeuterSingularDualPlural
Nominativeantarbāṣpam antarbāṣpe antarbāṣpāṇi
Vocativeantarbāṣpa antarbāṣpe antarbāṣpāṇi
Accusativeantarbāṣpam antarbāṣpe antarbāṣpāṇi
Instrumentalantarbāṣpeṇa antarbāṣpābhyām antarbāṣpaiḥ
Dativeantarbāṣpāya antarbāṣpābhyām antarbāṣpebhyaḥ
Ablativeantarbāṣpāt antarbāṣpābhyām antarbāṣpebhyaḥ
Genitiveantarbāṣpasya antarbāṣpayoḥ antarbāṣpāṇām
Locativeantarbāṣpe antarbāṣpayoḥ antarbāṣpeṣu

Compound antarbāṣpa -

Adverb -antarbāṣpam -antarbāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria