Declension table of antarbāṣpa

Deva

MasculineSingularDualPlural
Nominativeantarbāṣpaḥ antarbāṣpau antarbāṣpāḥ
Vocativeantarbāṣpa antarbāṣpau antarbāṣpāḥ
Accusativeantarbāṣpam antarbāṣpau antarbāṣpān
Instrumentalantarbāṣpeṇa antarbāṣpābhyām antarbāṣpaiḥ antarbāṣpebhiḥ
Dativeantarbāṣpāya antarbāṣpābhyām antarbāṣpebhyaḥ
Ablativeantarbāṣpāt antarbāṣpābhyām antarbāṣpebhyaḥ
Genitiveantarbāṣpasya antarbāṣpayoḥ antarbāṣpāṇām
Locativeantarbāṣpe antarbāṣpayoḥ antarbāṣpeṣu

Compound antarbāṣpa -

Adverb -antarbāṣpam -antarbāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria