Declension table of ?antaravayava

Deva

MasculineSingularDualPlural
Nominativeantaravayavaḥ antaravayavau antaravayavāḥ
Vocativeantaravayava antaravayavau antaravayavāḥ
Accusativeantaravayavam antaravayavau antaravayavān
Instrumentalantaravayaveṇa antaravayavābhyām antaravayavaiḥ antaravayavebhiḥ
Dativeantaravayavāya antaravayavābhyām antaravayavebhyaḥ
Ablativeantaravayavāt antaravayavābhyām antaravayavebhyaḥ
Genitiveantaravayavasya antaravayavayoḥ antaravayavāṇām
Locativeantaravayave antaravayavayoḥ antaravayaveṣu

Compound antaravayava -

Adverb -antaravayavam -antaravayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria