Declension table of antaravāsaka

Deva

NeuterSingularDualPlural
Nominativeantaravāsakam antaravāsake antaravāsakāni
Vocativeantaravāsaka antaravāsake antaravāsakāni
Accusativeantaravāsakam antaravāsake antaravāsakāni
Instrumentalantaravāsakena antaravāsakābhyām antaravāsakaiḥ
Dativeantaravāsakāya antaravāsakābhyām antaravāsakebhyaḥ
Ablativeantaravāsakāt antaravāsakābhyām antaravāsakebhyaḥ
Genitiveantaravāsakasya antaravāsakayoḥ antaravāsakānām
Locativeantaravāsake antaravāsakayoḥ antaravāsakeṣu

Compound antaravāsaka -

Adverb -antaravāsakam -antaravāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria