Declension table of antaratama

Deva

NeuterSingularDualPlural
Nominativeantaratamam antaratame antaratamāni
Vocativeantaratama antaratame antaratamāni
Accusativeantaratamam antaratame antaratamāni
Instrumentalantaratamena antaratamābhyām antaratamaiḥ
Dativeantaratamāya antaratamābhyām antaratamebhyaḥ
Ablativeantaratamāt antaratamābhyām antaratamebhyaḥ
Genitiveantaratamasya antaratamayoḥ antaratamānām
Locativeantaratame antaratamayoḥ antaratameṣu

Compound antaratama -

Adverb -antaratamam -antaratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria