Declension table of ?antarata

Deva

NeuterSingularDualPlural
Nominativeantaratam antarate antaratāni
Vocativeantarata antarate antaratāni
Accusativeantaratam antarate antaratāni
Instrumentalantaratena antaratābhyām antarataiḥ
Dativeantaratāya antaratābhyām antaratebhyaḥ
Ablativeantaratāt antaratābhyām antaratebhyaḥ
Genitiveantaratasya antaratayoḥ antaratānām
Locativeantarate antaratayoḥ antarateṣu

Compound antarata -

Adverb -antaratam -antaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria