Declension table of ?antarata

Deva

MasculineSingularDualPlural
Nominativeantarataḥ antaratau antaratāḥ
Vocativeantarata antaratau antaratāḥ
Accusativeantaratam antaratau antaratān
Instrumentalantaratena antaratābhyām antarataiḥ antaratebhiḥ
Dativeantaratāya antaratābhyām antaratebhyaḥ
Ablativeantaratāt antaratābhyām antaratebhyaḥ
Genitiveantaratasya antaratayoḥ antaratānām
Locativeantarate antaratayoḥ antarateṣu

Compound antarata -

Adverb -antaratam -antaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria