Declension table of ?antarasthita

Deva

NeuterSingularDualPlural
Nominativeantarasthitam antarasthite antarasthitāni
Vocativeantarasthita antarasthite antarasthitāni
Accusativeantarasthitam antarasthite antarasthitāni
Instrumentalantarasthitena antarasthitābhyām antarasthitaiḥ
Dativeantarasthitāya antarasthitābhyām antarasthitebhyaḥ
Ablativeantarasthitāt antarasthitābhyām antarasthitebhyaḥ
Genitiveantarasthitasya antarasthitayoḥ antarasthitānām
Locativeantarasthite antarasthitayoḥ antarasthiteṣu

Compound antarasthita -

Adverb -antarasthitam -antarasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria