Declension table of ?antarasthita

Deva

MasculineSingularDualPlural
Nominativeantarasthitaḥ antarasthitau antarasthitāḥ
Vocativeantarasthita antarasthitau antarasthitāḥ
Accusativeantarasthitam antarasthitau antarasthitān
Instrumentalantarasthitena antarasthitābhyām antarasthitaiḥ antarasthitebhiḥ
Dativeantarasthitāya antarasthitābhyām antarasthitebhyaḥ
Ablativeantarasthitāt antarasthitābhyām antarasthitebhyaḥ
Genitiveantarasthitasya antarasthitayoḥ antarasthitānām
Locativeantarasthite antarasthitayoḥ antarasthiteṣu

Compound antarasthita -

Adverb -antarasthitam -antarasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria