Declension table of ?antarasthāyinī

Deva

FeminineSingularDualPlural
Nominativeantarasthāyinī antarasthāyinyau antarasthāyinyaḥ
Vocativeantarasthāyini antarasthāyinyau antarasthāyinyaḥ
Accusativeantarasthāyinīm antarasthāyinyau antarasthāyinīḥ
Instrumentalantarasthāyinyā antarasthāyinībhyām antarasthāyinībhiḥ
Dativeantarasthāyinyai antarasthāyinībhyām antarasthāyinībhyaḥ
Ablativeantarasthāyinyāḥ antarasthāyinībhyām antarasthāyinībhyaḥ
Genitiveantarasthāyinyāḥ antarasthāyinyoḥ antarasthāyinīnām
Locativeantarasthāyinyām antarasthāyinyoḥ antarasthāyinīṣu

Compound antarasthāyini - antarasthāyinī -

Adverb -antarasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria