Declension table of ?antarasthāyin

Deva

MasculineSingularDualPlural
Nominativeantarasthāyī antarasthāyinau antarasthāyinaḥ
Vocativeantarasthāyin antarasthāyinau antarasthāyinaḥ
Accusativeantarasthāyinam antarasthāyinau antarasthāyinaḥ
Instrumentalantarasthāyinā antarasthāyibhyām antarasthāyibhiḥ
Dativeantarasthāyine antarasthāyibhyām antarasthāyibhyaḥ
Ablativeantarasthāyinaḥ antarasthāyibhyām antarasthāyibhyaḥ
Genitiveantarasthāyinaḥ antarasthāyinoḥ antarasthāyinām
Locativeantarasthāyini antarasthāyinoḥ antarasthāyiṣu

Compound antarasthāyi -

Adverb -antarasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria