Declension table of ?antaraprekṣin

Deva

NeuterSingularDualPlural
Nominativeantaraprekṣi antaraprekṣiṇī antaraprekṣīṇi
Vocativeantaraprekṣin antaraprekṣi antaraprekṣiṇī antaraprekṣīṇi
Accusativeantaraprekṣi antaraprekṣiṇī antaraprekṣīṇi
Instrumentalantaraprekṣiṇā antaraprekṣibhyām antaraprekṣibhiḥ
Dativeantaraprekṣiṇe antaraprekṣibhyām antaraprekṣibhyaḥ
Ablativeantaraprekṣiṇaḥ antaraprekṣibhyām antaraprekṣibhyaḥ
Genitiveantaraprekṣiṇaḥ antaraprekṣiṇoḥ antaraprekṣiṇām
Locativeantaraprekṣiṇi antaraprekṣiṇoḥ antaraprekṣiṣu

Compound antaraprekṣi -

Adverb -antaraprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria